________________
तीस
१३६. न वा उ सोमो वृजिन हिनोति, न क्षत्रिय मिथुया धारयन्तम् ।
१३७. विग्रीवासो मूरदेवा" ऋदन्तु, मा ते दृशन् त्सूर्यमुच्चरन्तम् ।
१३८. युयुत या अरातय. ।
१३६. क्रीलन्त्यस्य सूनृता आपो न प्रवता यती. ।
१४०. श नस्तपतु सूर्य, श वातो वात्वरपा. २ ।
१४१ यो न कश्चिद् रिरिक्षति रक्षस्त्वेन मर्त्य. । स्वं ४ ष एवं रिरिषीष्ट युर्जनः ॥
१४२ भद्रं मनः कृणुष्व ।
१४३ यदग्ने मर्त्यस्त्वं स्यामह मित्रमहो अमर्त्यः ।
१४४. नकी रेवन्तं सख्याय विन्दसे |
१४५. अमृक्ता रातिः ।
सूक्ति त्रिवेणी
-७/१०४।१३
-७११०४१२४
-८ हा १
-८११३३८
-८१८६
-८|१८|१३
-८११६१२०
-८१६१२५
-८।२१११४
-८१२४१६
१. मारणक्रीडा. राक्षसा । २. अपाप सन् । ३. जिहिंसिषति | ४, आत्मीयैरेव चेष्टितं. रिरिषीष्ट हिसितो भूयात् । ५. ये यथा यथोपासते ते