________________
अट्ठाईस
सूक्ति त्रिवेणी
१२६ द्रहः सचन्ते' अनृता जनानाम् ।
-७१६११५
१२७ सुगा नो विश्वा सुपथानि सन्तु ।
-७१६२।६
१२८ विश्वा अविष्टं वाज आ पुरधी.।
-७१६७१५
१२६ अस्ति ज्यायान् कनीयस उपारे ।
-७१८६६
१३०. स्वप्नश्च नेदनृतस्य प्रयोता।
-७८६६
१३१. शं न. क्षेमे शमु योगे नो अस्तु ।
-७१८६८
१३२. ध्र वासो अस्य कीरयो" जनास.।
-७।१००१४
१३३. आप इव काशिना सगृभीता।
असन्नस्त्वासत इन्द्र वक्ता॥
-७।१०४।८
१३४. सुविज्ञान चिकितुपे जनाय,
सच्चासच्च वचसी पस्पृधाते । तयोर्यत्सत्यं यतरहजीयस्',
तदित् सोमोऽवति हन्त्यासत् ।।
-७।१०४।१२
१३५. इन्द्रो यातूनाम भवत् पराशरः ।
-७११०४।२१
१ सेवन्ते । २ स एव तं पापे प्रवर्तयति । ३ स्वप्ने कृतरपि कर्मभिबहूनि पापानि जायन्ते, किमु वक्तव्यं जाग्रतिकृतं कर्मभिः। ४. अप्राप्तस्य