________________
छब्बीस
सूक्ति त्रिवेणी
११५ विश्वाहा' वयं सुमनस्यमाना ।
-६७५८
११६ पुमान् पुमासं परिपातु विश्वत ।
-~~६/७५।१४
११७ मा शूने अग्ने निषदाम नृणाम् ।
-७१११
११८ ऊर्ध्व नो अध्वर कृतम् ।
--७।२७
११६ परिषद्य शरणस्य रेवण. ।
-७/४/७
१२० अचेतानस्य मा पथो वि दुक्षः ।
-७।४७
१२१. त्व दस्यू रोकसो अग्न ग्राज ।
उरु ज्योतिर्जनयन्नार्याय ।।
-७३।६
१२२. न ते भोजस्य सख्यं मृषन्ते ।
-७।१८।२१
१२३ मा शिश्नदेवा' अपि गुऋत न ।
-७।२११५
१२४ शी न पुरधी. शमु सन्तु राय.।
-७।३५२
१२५. उतेदानी भगवन्त स्यामोत प्रपित्व१४ उत मध्ये अह्नाम् ।
-७१४१३४
१. सर्वदा । २ सुखमनमः । ३ शून्ये । ४. कुरुतम् । ५. पर्याप्तम् । ६ धनम् । ७ कर्महीनान् । ८ अधिकम् । ६. कर्मवते । १०. विस्मरन्ति ।