________________
चौबीस
सूक्ति त्रिवेणी
१०५ इमा या गाव. स जनास इन्द्र,
इच्छामीद्धृदा मनसा चिदिन्द्रम् ।
-६।२८५
१०६. यूय गावो मेदयथा कृशं चिद्
___ अश्रीर चित् कृणुथा सुप्रतीकम् । भद्र गृह कृणुथ भद्रवाचो,
बृहद् वो वय उच्यते सभासु ॥
-६।२८१६
१०७ इन्द्र स नो युवा सखा ।
-६।४५१
१०८. सुवीर्यस्य पतय. स्याम ।
-६४७१२
१०६. रूपरूप प्रतिरूपो बभूव ।
-६।४७।१८
११०. इन्द्रो मायाभि पुरुरूप ईयते ।
-६।४७११८
१११. प्रणीतिरस्तु सूनृता ।
-६१४८।२०
११२ परों नान्तरस्तुतुर्यात् ।
---६१६३१२
११३. अपो न नावा दुरिता तरेम ।
-६।६८
११४. अरमे भद्रा सोश्रवसानि सन्तु ।
-६७४।२
१.सोमनामम् । २ वयोऽनम् । ३ दीयते । ८ रूप्यते-इति स्पं मेगादि-प्रतियोम् । ५ भवति इत्ययं । ६ गन्ठति । ७. विप्रकृप्ट. ।