________________
बाईस
सूक्ति त्रिवेणी
१३. मित्रस्य याया पथा।
-श६४।३
६४. अद्र हा देवी वर्धेते।
--५६८४
६५. वयं ते रुद्रा' स्याम।
-५७०१२
६६. न संस्कृत प्रमिमीत.।
-~५७६।२
९७ युञ्जते मन उत युञ्जते धियो विप्राः ।
-~-५॥८१११
६८. मदेम शतहिमा सुवीरा.।
--६।४।८
६६. वय जयेम शतिनं सहनिरणम् ।
-६८।६
१००. पश्यतेममिदं ज्योतिरमृत मर्येषु ।
-६९।४
१०१. अश्रायि यज्ञ. सूर्ये न चक्षुः ।
---६.१११५
१०२. व्रतै. सीक्षन्तो अनतम् ।
-६।१४।३
१०३. न य जरन्ति शरदो न मासा ।
न द्याव इन्द्रमवकर्शयन्ति ।
-६।२४७
१०४. गावो भगो, गाव इन्द्रो मे अच्छान् ।
-६१२८/५
१. द्रा-दु खाद् द्रावयितागै। २ लभेमहि ।