________________
बीस
सूनित त्रिवेणी
८१. मातेव यद् भरसे पप्रथानो जन जनम् ।
-५॥१५॥४
८२. क्षत्रं धारयतं बृहद् दिवि सूर्यमिवाजरम् ।
-~-५।२७१६
८३. विदद्वस उभयाहस्त्याभर ।
-~-५॥३६१
८४. यन्मन्यसे वरेण्यमिन्द्र धुक्ष तदा भर ।
-५॥३६॥२
८५. पदे पदे मे जरिमा निधायि ।
---५२४१४१५
८६ देवोदेव. सुहवो भूतु मह्यम् ।
-~-५१४२११६
८७. गोदा ये वस्त्रदाः सुभगास्तेषु राय. ।
-५४२।८
८८. पिता माता मधुवचा सुहस्ता ।
~५४३१२
८६. यो जागार तमृच कामयन्ते ।
--५४४।१४
१०. यो जागार तमु सामानि यन्ति ।
-५/४४।१४
____६१. विश्वे ये मानुषा युगा" पान्ति मत्यं रिषः ।
-५५२/४
६२. ऋतेन विश्व भुवनं विराजथ. ।
---५६३१७
१. जरिमा-स्तुति.। २. निधीयते--क्कियते । ३, सर्वशास्त्रात्मिका ।