________________
अठारह
७१. अग्निरस्मि जन्मना जातवेदा, घृतं मे चक्षुरमृतं म ग्रासन् ।
७२. ज्योतिर्वृणीत तमसो विजानन्' ।
७३. प्रारे स्याम दुरितादभीके ।
७४. जायेदस्तं मघवन् !
७५. नावाजिनं वाजिना हासयन्ति, न गर्दभ पुरो ग्रश्वान् नयन्ति ।
७६ महदु देवानामसुरत्वमेकम् ।
७७. न पर्वता निनमे तस्थिवास. ।
७८. कृष्णा सती रुशता धासिनैषा,
जामर्येण
पयसा
पीपाय |
1
७६. स्वरभवज्जाते श्रग्नौ ।
८०. सूरयो विश्वा श्राशास्तरीषरिण ।
सूक्ति त्रिवेणी
-३।२६१७
-३१३६१७
- ३/३६/७
- ३।५३१४
-३।५३।२३
-३।५५।१
-३।५६।१
-४१३१६
-४३१११
-५1१०1६
१. विशेपेण जानन् - प्रादुर्भवन् । २. अस्यन्ते क्षिप्यन्ते पदार्था अत्र इत्यस्तं गृहम् । जायेत्-जायैव गृह भवति, न गृहं गृहमित्याहुगृहिणी गृहमुच्यते इति स्मृते । ३ नावाजिनं चाचाम् इनो वाजिनः सर्वज्ञः तद्विलक्षणं मूर्ख जनम् ।