________________
सूक्ति त्रिवेणी
चौदह ५२. मे माता पृथिवी महीयम् ।
--१११६४।३३
५३. इयं वेदिः परो अन्तः पृथिव्या,
अय यज्ञो भुवनस्य नाभिः ।
-१११६४।३५
५४. ब्रह्माऽयं वाच. परमं व्योम ।
-१११६४।३५
५५. न वि जानामि यदिवेदमस्मि,
निण्य सनद्धो मनसा चरामि । यदा मागन् प्रथमजा ऋतस्याद्,
इद् वाचो अश्नुवे भागमस्याः ।
-११६४।३७
५६ अपाड् प्राडे ति स्वधया" गृभीतो,
ऽमयों म]ना सयोनिः। ता शश्वन्ता विशूचीना वियन्ता,
नन्यं चिक्यु न निचिक्युरन्यम् ॥
-१११६४।३८
५७. यस्तन्न वेद किमृचा करिष्यति ?
य इत् तद् विदुस्त इमे समासते।
-१२१६४।३६
५८. वयं भगवन्तः स्याम ।
-१११६४४०
५९. एकं सद् विप्रा बहुधा वदन्ति ।
-११६४।४६
१. यजुर्वेद २३।६२ । २ चित्तस्य वहिमुखता परित्यज्य अन्तर्मुखतैव दु.संपादा, सा यदा स्यात् तदानीमेव स्वरूपं द्रष्टुं सुशक भवति । ३. अपाति