________________
वारह
सूक्ति त्रिवेणी ४४. इयं दक्षिणा पिन्वते' सदा।
-१३१२५१५ ४५ दक्षिणावतामिदिमानि चित्रा, दक्षिणावता दिवि सूर्यासः । दक्षिणावन्तो अमृत भजन्ते, दक्षिणावन्त प्रतिरन्त आयु ।।
-१११२५॥६ ४६ मा पृणन्तो दुरितमेन पारन् ।
-१११२५७ ४७. मा जारिषु. सूरय सुव्रतास.।
--११२५७ ४८. अपृणन्त मभिसयन्तु शोका ।
-१३१२५७
४६. पश्यदक्षण्वान्न विचेतदन्ध ।
-१।१६४।१६
५०. ये 'अर्वाञ्चस्ताँ उ पराच आहुर्,
ये पराञ्चस्ताँ उ अर्वाच आह ।
-१११६४।१६
__५१ द्वा सुपर्णा सयुजा सखाया समानं वृक्ष परिषस्वजाते। तयोरन्य पिप्पल' स्वाद्वत्यनश्नन्नन्यो अभिचाकशीति १२ ।
-~-१११६४।२०
१. पिन्वते-सेचयति तोषयतीत्यर्थ । २ दुरितं-दुष्ट यथाभवति तथा प्राप्त दुख, एन. तत्साधन पाप च । ३ मा मारन्-मा प्राप्नुवन् । ४. जरया न जीर्णा भवेयु । ५. अदातारम् । ६ ज्ञानदृष्ट्युपेत. कश्चित् महान् । ७. अन्धः