________________
दस
३५ प्रचर्षणिभ्य. पृतनाहवेषु प्रपृथिव्या रिरिचाथे दिवश्च ।
३६ समानो अध्वा स्वस्रो ।
३७ कथा' विधात्यप्रचेताः ।
३८. अध स्वप्नस्य निर्विदेऽभुञ्जतश्च रेवतः ’, उभा ता बस्त्रि3 नश्यतः ।
३६. उदीरतां सूनृता उत्पुरन्धी" रुदग्नय शुशुचानासो' प्रस्थ. ।
सूक्ति त्रिवेणी
४०. अपान्यदेत्यभ्यन्यदेति विषुरूपे ग्रहनी
४१. सदृशीरद्य सदृशीरिदु श्व. ।
४२. प्राता रत्नं प्रातरित्वा दधाति ।
४३. नाकस्य पृष्ठे ग्रधितिष्ठति श्रितो, यः पूरणाति स ह देवेषु गच्छति ।
—१|१०|६
- १।११३।३
- १११२०११
- १।१२०1१२
सञ्चरेते ।
परिक्षितस्तमो अन्या गुहाकर द्यौदुषाः शोशुचता रथेन ॥
- १।१२३॥६
—१।१२३॥७
——१।१२३|८
- १।१२५११
- १११२५१५
१. केन प्रकारेण । २ धनवतश्च पुरुषस्य । ३ क्षिप्रम् । ४. पुरं शरीरं यासु धीयते याभिर्वा ता. पुरन्धय प्रज्ञा प्रयोगविषया । ५. अत्यन्त दीप्यमाना ।