________________
आठ
सूक्ति त्रिवेणी
२६. देवाना सख्यमुपसेदिमा' ।
-१६२
२७. अदितिधौरदितिरन्तरिक्षम्,
अदितिर्माता स पिता स पुत्र. । विश्वे देवा अदितिः पञ्चजना,
अदितिर्जातमदितिर्जनित्वम् ॥
-१८९।१६
२८. अप्रमूरा महोभि. व्रता रक्षन्ते विश्वाहा ।
--११६०२
२६ मधु वाता ऋतायते, मधु क्षरन्ति सिन्धवः ।
माध्वी न सन्त्वौषधी।
-~१९०६६
३० मधु नक्तमुतोषसो मधुमत् पार्थिव रजः, · मधु द्यौरस्तु न. पिता।
-११६०७०
३१. मधुमान् नो वनस्पतिर्मधुमा अस्तु सूर्यः ।
माध्वीवो भवन्तु नः ।
-११६००
३२ त्व हि विश्वतोमुख विश्वत. परिभूरसि ।
अप नः शोशुचवघम् ।
-१९७६
३३. क्षुध्यद्भ्यो वय प्रासुति दा.।
-११०४७
३४. अर्थमिद्वा° उ अथिनः ।
-२२१०५२
-
१. उपसे दिम-प्राप्नुवाम....सहिताया दीर्घत्वम् । २. अप्रमूच्छिता. अमूढा. । ३ मात्मीयस्तेजोभि. । ४. व्रतानि जगनिर्वाहरूपाणि स्वकीयानि कर्माणि । ५ सर्वाणि महानि । ६ यजुर्वेद १३।२७ । ७. यजुर्वेद १३।२८ ।