________________
सूक्ति त्रिवेणी
१५ मा ज्यायसः शसमा वृक्षि' देवा. ।
---११२७।१३
१६. ससन्तु' त्या परातयो, बोधन्तु शूर रातयः ।
-~-१२६४
१७ सर्व परिक्रोश जहि।
~१२६५
१८. विभूतिरस्तु सूनृता ।
-११३०१५
१६. ऊो" वाजस्य सनिता ।
-२३६१३
२०. कृधी न ऊर्ध्वान् चरथाय जीवसे ।
-११३६।१४
२१ असि हि वीर सेन्योऽसि भूरि पराददि.।
-११०१२
२२. असि दभ्रस्यचिद् वृधः ।
-~१११२
२३. आ नो भद्रा क्रतवो यन्तु विश्वतः ।
-१८६१
२४ भद्र कर्णेभि शृणुयाम देवा,
भद्र पश्येमाक्षिभिर्यजत्रा ।
-१८६८९
२५. देवाना भद्रा सुमति.।
-११८६२
१ अह विच्छिन्न माकापम् । २. ससन्तु-निद्रा कुर्वन्तु । ३ अदानशीला पाव । ४ सूनृता-प्रियसत्यरूपा । ५. ऊर्ध्व-उन्नत मन् । ६. वाजस्य-अन्नस्य