________________
चार
सूक्ति त्रिवेणी
५. पावका नः सरस्वती।
--१३।१०
६. चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् ।
-०३।११
७ अग्निनाग्नि. समिध्यते ।
-१।१२।६
८. मा नः शसो अररुषो धूर्ति' प्रण्ड मर्त्यस्य ।
-१११८।३
६. स घा वीरो न रिष्यति ।
-११८४
१०. अप्स्वन्तरमृतमप्सु भेषजम् ।
-१२३३१६३
११. परा हि मे विमन्यव. पतन्ति वस्य इष्टये" ।
वयो न वमतीरुप।
--११२५॥४
१२. उदुत्तम मुमुग्धि नो वि पाशं मध्यम चूत ।
अवाधमानि जीवसे।
-१।२५२१
१३. मिथः सन्तु प्रशस्तय ।
-१२२६६
१४. नमो महदुभ्यो नमो अर्भकेभ्यो',
नमो युवभ्यो नम आशिनेभ्यः ।
-११२७१३
१. उपद्रव कमस्मत्समीप प्राप्तस्य शत्रुरूपस्य धूर्ति.-हिंसक शस.शसनमधिक्षेपनम् । २ विनश्यति । ३. यजुर्वेद ६६, । ४ क्रोधरहिता बुद्धयः । ५. वसुमतो जीवनस्य प्राप्तये । ६ विचूत-वियुज्य नाशय ।