________________
__ ऋग्वेद की सूक्तियां
१. 'अग्निमीले पुरोहित यज्ञस्य देवमृत्विजम् ।।
होतारं रत्नधातमम् ।
-०११४
२. अग्निः पूर्वेभिऋषिभिरीड्यो नूतनैरुत ।
-१२
३. अग्निना रयिमश्नवत् पोपमेव दिवे दिवे ।
-११११३
४. देवो देवेभिरागमत् ।
-११३५
४ अङ्क क्रमशः मंडल, सूक्त और मंत्र के सूचक हैं ।
१ अग्निः कस्माद् अग्रणीभवति । २. ऋतौ यजतीति विग्रहे सति ऋत्विम् । ३. देवानामाहातारम् । ४. दधाति चातुरत्र दानार्थवाचीति । ५ रयि-धनमश्नवत् -प्राप्नोति। नोट-प्राग्वेदान्तर्गत ममस्त टिप्पण सायणाचार्यकृत भाष्य के हैं।