________________
यूक्ति त्रिवेणी
एक मी बैतालीम ४१ उपधिनिदाना पभवनि दुक्खा ।
-२।४।१४
४२. यो वे अविद्या उपधि करोति ।
-~२।४।२०
४३ नत्थचो कोचि मोचेता।
-~२।५।३३
४८. यस्मि कामा न वसन्ति, तण्हा यस्स न विज्जति । कथकया च यो तिण्णो, विमोक्खो तस्स नापरो॥
--२६।५८ ४५ अकिञ्चन अनादानं, एतं दीपं अनापरं ।
-२।१०।६३ ४६. अमतं निव्वान।
-~२।१०।६३ ४७. संमगजातस्य भवन्ति स्नेहा, स्नेहन्वयं दुक्खमिदं पहोति ।
-३१२ ४८. एको धम्मो पहातब्बो-अस्मिमानो।
~पटिसम्भिदामग्गो ११११११६६ ४६ धम्मा पहात्तबा-अविज्जा च भवतण्हा च।
-११११११६६ ५० एको ममाधि-चित्तस्स एकरगता।
-~-११।३।१०६ ५१. सहावलं धम्मो. . पत्रावल धम्मो।
-~११२५-२८।२०७ ५२ प्रतीनानुधावनं चित्त विक्येपानुपतितं समाधिस्स परिपन्थो। अनागतपटिकखन चित्त विकम्पित समाधिस्स परिपन्थो ।।
~११३८