________________
एक सौ चालीस
सूक्ति त्रिवेणी
२६ यो मुनाति उभे लोके, मुनि तेन पवुच्चति ।
-११।१४
३० मोन वुच्चति जाण।
--१।२।१४
३१. भग्गरागो ति भगवा, भग्गदोसो ति भगवा।
-१1१०1८३
३२. अक्कोधनो असन्तासी, अविकत्थी अकुक्कुचो।
मन्तभारणी अनुद्धतो, स वे वाचायतो मुनि ।।
-१।१०।८५
३३. इच्छानिदानानि परिग्गहानि ।
-१११११०७
३४. सव्वेव वाला सुनिहीनपचा।
-१।१२।११५
३५ सकं सक दिट्ठिमकंम मच्च,
तस्माहि वालो ति पर दहन्ति ।
-१।१२।११७
३६. न हेव सच्चानि वहूनि नाना।
-१।१२।१२१
३७. न ब्राह्मणस्स परनेय्यमस्थि ।
-१११३११४२
३८. काम वहु पस्सतु अप्पक वा,
न हि तेन सुद्धि कुसला वदन्ति ।
-१।१३।१४४
३६. अविज्जाय निवुतो लोको।
-चुल्लनिस पालि २११।२
४०. कोधो वुच्चति धूमो ।
-२।३।१७