________________
एक सौ बत्तीस
सूक्ति त्रिवेणी
६८ सीहसमानवुत्तिनो हि तथागता, ते दुक्ख निरोधेन्ता
दुक्ख निरोधञ्च देसेन्ता हेतुम्हि पटिपज्जन्ति, न फले। सुवानवृत्तिनो पन तित्थिया, ते दुक्खं निरोधेन्ता दुक्खनिरोधञ्च देसेन्ता, अत्तकिलमथानुयोगदेसनादीहि फले पटिपज्जन्ति, न हेतुम्हि ।
६६. विरागा विमुच्चति ।१२
-१६०६४
७०. यथापि नाम जच्चधो नरो अपरिनायको।
एकदा याति मग्गेन कुमग्गेनापि एकदा ॥ ससारे ससरं बालो, तथा अपरिनायको । करोति एकदा पुन अपुञमपि एकदा ॥
-११११६
७१ दुक्खी सुखं पत्थयति, सुखी भिय्योपि इच्छति ।
उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिता ।।
-१७१२३८
७२ उभो निस्साय गच्छन्ति, मनुस्सा नावा च अण्णवे। एव नामञ्च रूपञ्च, उभो अञोञनिस्सिता ॥
-१८१३६
१२-मज्झिमनिकाय ३२२० ।