________________
एक सौ अट्ठाईस
सूक्ति त्रिवेणी ४६ कोधन्धा अहितं मग्ग, पारुल्हा यदि वेरिनो। कस्मा तुवम्पि कुज्झन्तो, तेसं येवानुसिक्खसि ॥
-६२२ ५० यानि रक्खसि सीलानि, तेसं मूलनिकन्तनं । कोध नामुपलालेसि, को तया सदिसो जलो ।।
-६२२ ___५१ आसिसेथेव पूरिसो, न निबिन्देय्य पण्डितो। पस्सामि वोहमत्तानं, यथा इच्छि तथा अह।
-९२७
५२. अत्तनो सन्तकं परस्स दातब्ब,
परस्स सन्तक अत्तना गहेतब्वं ।
-~~६।३६
५३ अदन्तदमन दान, दान सम्बत्थसाधक ।
दानेन पियवाचाय, उण्णमन्ति नमन्ति वा ॥
-६३६
५४ उरे प्रामुत्तमुत्ताहारो विय, सीसे पिलन्धमाला विय च मनुस्सान पियो होति मनापो।
-९६३ ५५ मेत्ताविहारिनो खिप्पमेव चित्त समाधीयति ।
-६७३ ५६. पठम वेरिपुग्गलो करुणायितब्बो।
-९८२ ५७. परदुक्खे सति साधून हृदयकम्पनं करोती ति करुणा। किणाति वा परदुक्ख, हिंसति विनासेती ति करुणा।
-६६२ ५८ अन्नं पान खादनीय, भोजनञ्च महारहं । एकद्वारेन पविसित्वा, नवहि द्वारेहि सन्दति ।।
-११।२३