________________
एक सौ अट्ठाईस
४६ कोधन्धा श्रहितं मग्ग, रुल्हा यदि वेरिनो । कस्मा तुवम्पि कुज्भन्तो, तेसं येवानुसिक्खसि ॥
५० यानि रक्खसि सीलानि, तेसं मूलनिकन्तनं । कोध नामुपलाले सि को तया सदिसो जलो ||
1
५१ आसिसेथेव पुरिसो, न निब्बिन्देय्य पण्डितो । परसामि वोहमत्तानं यथा इच्छि तथा अहं ॥
५२. अत्तनो सन्तक परस्स दातब्ब, परस्स सन्तक प्रत्तना गहेतब्बं ।
५३ अदन्तदमन दान, दान
सब्बत्यसाधक ।
दानेन पियवाचाय, उण्णमन्ति नमन्ति वा ॥
सूक्ति त्रिवेणी
५४ उरे श्रामुत्तमुत्ताहारो विय, सीसे पिलन्धमाला विय च मनुस्सान पियो होति मनापो ।
५५ मेत्ताविहारिनो खिप्पमेव चित्त समाधीयति ।
५६. पठम वेरिपुग्गलो करुणायितब्बो ।
५७. परदुक्खे सति साधून हृदयकम्पन करोती ति करुणा । किरणाति वा परदुक्खं, हिसति विनासेती ति करुणा ।
५८ अन्नं पानं खादनीयं, भोजनञ्च महारह | एकद्वारेन पविसित्वा, नवहि द्वारेहि सन्दति ॥
- हा२२
- ह २२
- ६/२७
-६1३६
- ६।३६
- ६/६३
-६१७३
- हा८२
- हा६२
—११/२३