________________
एक सौ चौबीस
सूक्ति त्रिवेणी ३०. निमित्त रक्खतो लद्ध-परिहानि न विज्जति । आरक्खम्हि असतम्हि लद्ध लद्ध विनस्सति ॥
-४।३४ ३१ समाहित वा चित्त थिरतरं होति ।
-४।३६ ३२ कायदल्ही बहुलो पन तिरच्छान कथिको असप्पायो। सो हि त, कद्दमोदकमिव अच्छ उदक, मलिनमेव करोति ।
-४।३६
३३ बलवसद्धो हि मन्दपञ्नो मुद्धप्पसन्नो होति,
अवत्थुस्मि प्रसीदति ।
-४|४७
३४ बलवपञो मन्दसद्धो केराटिकपक्ख भजति,
भेसज्जसमुट्ठितो विय रोगो अतेकिच्छो होति ।
-४/४७
३५ हित्वा हि सम्मा वायाम, विसेस नाम मानवो।
अधिगच्छे परित्तम्पि, ठानमेत्त न विज्जति ॥
-४।६६
३६ अच्चारद्ध निसेधेत्वा, सममेव पवत्तये ।
--४०६६
३७ खुदिद्का पीति सरीरे लोमहसमेव कातु सक्कोति ।
खरिणका पीति खणे खरणे विज्जुप्पादसदिसा होति ॥
~~ ४।६४
३८ यत्थ पीति, तत्थ सुखं ।
यत्थ सुख, तत्थ न नियमतो पीति ।
-४११००
३६ मतसरीरं उट्ठहित्वा अनुबन्धनक नाम नत्थि ।
-६५७