________________
एक सौ बाईस
सूक्ति त्रिवेणी
२० मक्कटो व अरम्हि वने भंतमिगो विय ।
वालो विय च उत्रस्तो न भवे लोललोचनो ॥
-१११०८
२१. धनं चजे अगवरस्स हेतु,
अगं चजे जीवितं रक्खमानो । अंग धन जीवितञ्चापि सव्व, चजे नरो धम्ममनुस्सरन्तो ।।
-११३३
२२ सुखं कुतो भिन्नसीलस्स ?
-११५८
२३. मधुरोपि पिण्डपातो हलाहलविसूपमो असीलस्स ।
-११५८
२४ अत्तानुवादादिभय सुद्धसीलस्स भिक्खुनो।
अंधकारं विय रवि हृदय नावगाहति ॥
-१।१५६
२५. य लद्ध तेन सतुट्ठो यथासन्थतिको यति ।
निम्विकप्पो सुख सेति तिणसन्थरणेसु पि ।।
-२०७२
२६ कुसलचित्त कम्गता समाधि ।
-३२
२७. सुखिनो चित्त समाधीयति ।
-३।४
२८. पियो गरू भावनीयो, वत्ता च वचनक्खमो।
गभीरं च कथं कत्ता, नो चट्टाने नियोजये ।।
-३६१
२६. यथा रागो अहितं न परिच्चजति,
एवं सद्धा हित न परिच्चजति ।
-३७५
६-दीघ निकाय ११२।