________________
एक सौ बीस
सूक्ति त्रिवेणी
१४. सोभन्तेवं न राजानो मुत्तामणिविभूसिता ।
यथा सोभति यतिनो, सीलभूसनभूसिता ।।
-११२४
१५ सद्धाविरियसाधन चारित्त।
-११२६
१६. विनयो सवरत्थाय, सवरो अविप्पटिसारत्थाय,
अविप्पटिसारो पामुज्जत्थाय ।"
-११३२
१७ नाभिजानामि इत्थी वा पुरिसो वा इतो गतो।
अपि च असिघाटो, गच्छतेस महापथे ।।
-११५५
१८. किकीव अण्डं चमरी व वालधि,
पिय व पुत्त नयन व एककं । तथेव सील अनुरक्खमानका, सुपेसला होथ सदा सगारवा ।।
--१९८
१६ रूपेसु सद्देसु अथो रसेसु,
गन्धेसु फस्सेसु च रक्ख इन्द्रियं । एतेहि द्वारा विवटा अरक्खिता, हनन्ति गाम व परस्सहारिनो।
-१११०१
५-विनयपिटक, परिवार पालि । ६४