________________
एक सौ चौदह
३० महारुक्खस्स फलिनो, पक्कं छिन्दति यो फलं । रसञ्चस्स विजानाति, बीजञ्चस्स न नस्सति ॥ महारुक्खूपमं रट्ठ, घम्मेन यो पसासति । रसञ्चस्स विजानाति, रट्ठञ्चस्स न नस्सति ॥
३९ कालपक्वे यथा चन्दो, हायते व सुवे सुवे । कालपक्खूपमो राज, ग्रसतं होति समागमो ॥
४०. सुक्क पक्खे यथा चन्दो, वड्ढते व सुवे सुवे । सुक्कपक्खूपमो राज, सतं होति समागमो ॥
- १८१५२८११७४-१७५
४१
1
न सो सखा यो सखार जिनाति ।
४२ न ते पुत्ता ये न भरन्ति जिगं ।
४३ पूजको लभते पूज, वन्दको पटिवन्दनं ।
४४ अज्जेव किच्च प्रातप्प, को जञ्ञा मरण सुवे ?
४५. कर पुरिस किच्चानि, न च पच्छानुतप्पति ।
४६ सव्वे वण्णा अधम्मट्ठा, पतन्ति निरयं प्रघो । सव्वे वण्णा विसुज्झन्ति चरित्वा धम्ममुत्तम ॥
४७ बालूपसेवी यो होति, बालो व समपज्जथ ।
सूक्ति त्रिवेणी
४८ नहि राजकुलं पत्तो, अञ्ञातो लभते यस ।
-२११५३७१४८४
-२१।५३७।४८६ -
- २११५३० १४६१
—२१।५३७१४ε१
- २२१५३८।१७
-२२/५३८।१२१
-२२।५३६।१२६
-२२।५४११४३९
- २२।५४५।१२३६
-२२।५४६।१४७३