________________
एक सौ बारह
सूक्ति त्रिवेणी
२८. उट्ठाहतो अप्पमज्जतो, अनुतिट्ठन्ति देवता।
-१७१५२११११ २६. नालसो विन्दते सुखं ।
-१७१५२१११२ ३०. द्वे व तात ! पदकानि, यत्थ सव्व पतिट्ठितं । उवलद्धस्स च यो लाभो, लद्धस्स चानुरक्खणा ॥
-१७१५२१११५ ३१. मा च वेगेन किच्चानि, करोसि कारयेसि वा। वेगसा हि कत कम्मं, मन्दो पच्छानुतप्पति ।।
-१७१५२११२१ ३२. पसन्नमेव सेवेय्य, अप्पसन्न विवज्जये। पसन्न पयिरुपासेय्य, रहदं वुदकत्थिको ।
-१८१५२८।१३१ ३३ यो भजन्त न भजति, सेवमानं न सेवति । स वे मनुस्सपापिट्ठो, मिगो साखस्सितो यथा ॥
-१८१५२८।१३३ ३४. अच्चाभिक्खणससग्गा, असमोसरणेन च । एतेन मित्ता जीरन्ति, अकाले याचनाय च ॥
--१८१५२८.१३४ ३५. अतिचिरं निवासेन, पियो भवति अप्पियो।
-१८।५२८४१३६ ३६ यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा। न तस्स साख भञ्जय, मित्तदुब्भो हि पापको ॥
-१८५२८।१५३ ३७ महारुक्खस्स फलिनो, आम छिन्दति यो फलं ।
रसञ्चस्स न जानाति, बीजञ्चस्स विनस्सति ।। महारुक्खूपम रठं, अधम्मेन पसासति ॥ रसञ्चस्स न जानाति, रट्ठञ्चस्स विनस्सति ।।
--१८१५२८१७२-१७३