________________
एक सौ दस
सूक्ति त्रिवेणी
१८ यो च दत्त्वा नानुतप्पे, तं दुक्करतरं ततो।
-७४०११४४
१६. साधु जागरत सुत्तो।
.-७।४१४।१४१
२०. धम्मो हवे हतो हन्ति ।
-८१४२२१४५
२१. जिह्वा तस्स द्विधा होति, उरगस्सेव दिसम्पति ।
यो जानं पुच्छितो पहं, अञथा नवियाकरे ॥
-८४२२।५०
२२. हीनेन ब्रह्मचरियेन, खत्तिो उपपज्जति ।
मज्झिमेन च देवत्त, उत्तमेन विसुज्झति ॥
-८४२४/७५
२३ अग्गी व तिणकट्ठस्मि, कोधो यस्स पवड्ढति । निहीयति तस्स यसो, कालपक्खे व चन्दिमा ॥
-१०।४४३१६० २४. नत्थि कामा पर दुखं ।
-११४५९९६
२५ पञ्चाय तित्तपुरिस, तण्हा न कुरुते वसं।
-१२।४६७१४३ २६ एरण्डा पुचिमन्दा वा, अथवा पालिभद्दका ।
मधु मधुत्थिको विन्दे, सो हि तस्स दुमुत्तमो । खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डाल पुक्कुसा । यम्हा धम्म विजानेय्य, सो हि तस्स नरूत्तमो॥
।४७४।७-८
२७ हीनजच्चो पि चे होति, उट्ठाता धितिमा नरो । आचारसीलसम्पन्नो, निसे अग्गीव भासति ॥
-१५५०२।१५७