________________
एक सौ चार
३१. ग्रलाभो धम्मिको सेथ्यो, यञ्चे लाभो ग्रधम्मिको ।
३२. यसो सेय्यो विज्ञेनं न यसो ग्रप्पबुद्धिन ।
३३. गरहा व सेय्यो विब्रूहि य चे बालप्पससना ।
३४. मरणं धम्मिक सेय्यो, य चे जीवे धम्मिकं ।
३५. चरन्ति लोके प्रसिता, नत्थि तेसं पियापियं ।
३६ रजमुहतं च वातेन यथा मेघोपसम्मये । एव सम्मत्ति सकप्पा, यदा पञ्ञाय पस्सति ॥
३७ रत्तो रागाधिकरण, विविधं विन्दते दुखं ।
सूक्ति त्रिवेणी
३६ बहुस्सुतो अप्पस्सुतं यो सुतेनातिमञ्ञति । अन्धो पदीपधारो व तथेव पटिभाति म ॥
४०. श्रपिच्छता सप्पुरिसेहि वण्णिता ।
४१. तमेव वाच भासेय्य, या यत्तान न तापये । परे च न विहिंसेय्य, सा वे वाचा सुभाषिता ॥
-१४/६६६
—१४/६६७
- १४,६६८
Dir
-१४।६७०
- १४/६७१
३८ पिसुनेन च कोधनेन च, मच्छरिता च विभूतिनन्दिना । सखित न करेय्य पण्डितो, पापो कापुरिसेन संगमो ॥
- १५।६७५
- १६१७३४
- १७११०१७
- १७११०२६
- १६/११२७
--२१।१२३६