________________
एक सौ दो
सूक्ति त्रिवेणी
१६. न दुग्गति गच्छति धम्मचारी।
-४।३०३
२०. यस्स सब्रह्मचारीसु, गारवो नूपलव्भति ।
परिहायति सद्धम्मा, मच्छो अप्पोदके यथा ॥
-६।३८७
२१. पमादानुपतितो रजो।
---६।४८४
२२. अमोघ दिवस कयिरा, अप्पेन बहुकेन वा ।
-६।४५१
२३. न परे वचना चोरो, न परे वचना मुनि ।
-७१४९७
२४. जीवतेवापि सप्पो , अपि वित्तपरिक्खयो।
पाय च अलाभेन, वित्तवापि न जीवति ।
-८४88
२५ सब मुरगाति सोतेन, सब्ब पस्सति चक्खुना। न च दिट्ठ सुत धीरो, सव्व उज्झितुमरहति ।।
--८1५०० २६. चक्खुमास्स यथा अन्धो, सोतवा वधिरो यथा ।
८५०१ २७ पास हितो नरो इध, अपि दुक्खेसु सुखानि विन्दति ।
-१०१५५१ २८. रसेसु अनुगिद्धस्स, झाने न रमती मनो।
--१०१५८० २६. सीलवा हि वह मित्ते, सञ्जमेनाधिगच्छति । दुस्सीलो पन मित्त हि, धंसते पापमाचरं ॥
-१२।६१० ३०. सील बलं अप्पटिम, सीलं आवुधमुत्तमं । सीलमाभरण सेठं, सील कवचमभुतं ।
----१२।६१४