________________
सूक्ति त्रिवेणी ८ एकङ्गदस्सी दुम्मेधो, सतदस्सी च पण्डितो।
--१।१०६ ६. पको ति हि न पवेदय्यु, याय वन्दनपूजना कुलेसु । सुखुमं सल्लं दुरुब्बह, सक्कारो कापुरिसेन दुज्जहो ॥
-२।१२४ १०. पुव्वे हनति अत्तानं, पच्छा हनति सो परे ।
-२।१३६
११. न ब्राह्मणो बहिवण्णो, अन्तो वणोहि ब्राह्मणो।
-२१४०
१२. सुस्सुसा सुतवद्धनी, सुत पाय वद्धन ।
पाय अत्थं जानाति, मातो अत्थो सुखावहो ।
-२।१४१
१३. आयु खीयति मच्चानं, कुन्नदीन व प्रोदक ।
-२३१४५
१४. संगामे मे मतं सेय्यो, यञ्चे जीवे पराजितो।
-२६१६४
१५. यो पुब्बे करणीयानि, पच्छा सो कातुमिच्छति ।
सुखा सो धंसते ठाना, पच्छा च मनुतप्पति ।।
-३।२२५
१६. यहि कयिरा त हि वदे, यं न कयिरा न तं वदे ।
अकरोन्त भाममागं, परिजानन्ति पण्डिता ॥
-३२२६
१७. यथा ब्रह्मा तथा एको, यथा देवो तथा दुवे । यथा गामो तथा तयो, कोलाहलं ततुत्तरि ।।
, १८. रज्जन्ति पि विरज्जन्ति, तत्थ किं जिय्यते मुनि ।
-३।२४५
--३१२४७