________________
नब्बे
सूक्ति त्रिवेणी
४६ नहि सो उपक्कमो अस्थि, येन जाता न मिय्यरे ।
--३१३४२
५० नहि रुण्णेन सोकेन, सन्ति पप्पोति चेतसो ।
--३।३४१११
५१. वारिपोक्खरपत्नव, पारग्गेरिव नासपो।
यो न लिप्पति कामेसु, तमहं ब्रूमि ब्राह्मण ।।
-.३५/३२
५२. समचा हेसा लोकस्मि, नामगोत्त पकप्पितं ।
--३२३५१५५
५३. कम्मना वत्तती लोको, कम्मना वत्तती पजा।
-३॥३५॥६१
५४. पुरिसस्स हि जानस्स, कुठारी जायते मुखे ।
याय छिन्दति अत्तानं, बालो दुभासितं भणं ।।
-३३६१
५५. यो निन्दिय पसमति,
त वा निन्दति यो पससियो। विचिनाति मुखेन सो कलिं, कलिना तेन मुखं न विन्दति ।।
-३१३६।२
५६. अभूतवादी निरय उपेति,
यो वा पि कत्वा न करोमीति चाह ।
-३:३६१५
५७. नहि नस्सति कस्सचि कम्म, एतिह नं लभतेव सुवामि ।
-३१३६।१० ५८. यथा अह तथा एते, यथा एते तथा अहं । अत्तान उपम कत्त्वा, न हनेय्य न घातये ।।
-~-३१३७१.७