SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ नब्बे सूक्ति त्रिवेणी ४६ नहि सो उपक्कमो अस्थि, येन जाता न मिय्यरे । --३१३४२ ५० नहि रुण्णेन सोकेन, सन्ति पप्पोति चेतसो । --३।३४१११ ५१. वारिपोक्खरपत्नव, पारग्गेरिव नासपो। यो न लिप्पति कामेसु, तमहं ब्रूमि ब्राह्मण ।। -.३५/३२ ५२. समचा हेसा लोकस्मि, नामगोत्त पकप्पितं । --३२३५१५५ ५३. कम्मना वत्तती लोको, कम्मना वत्तती पजा। -३॥३५॥६१ ५४. पुरिसस्स हि जानस्स, कुठारी जायते मुखे । याय छिन्दति अत्तानं, बालो दुभासितं भणं ।। -३३६१ ५५. यो निन्दिय पसमति, त वा निन्दति यो पससियो। विचिनाति मुखेन सो कलिं, कलिना तेन मुखं न विन्दति ।। -३१३६।२ ५६. अभूतवादी निरय उपेति, यो वा पि कत्वा न करोमीति चाह । -३:३६१५ ५७. नहि नस्सति कस्सचि कम्म, एतिह नं लभतेव सुवामि । -३१३६।१० ५८. यथा अह तथा एते, यथा एते तथा अहं । अत्तान उपम कत्त्वा, न हनेय्य न घातये ।। -~-३१३७१.७
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy