________________
अट्ठासी
सूक्ति त्रिवेणी
३७ न तस्स पचा च सुतं च वड्ढति,
यो सालसो होति नरो पमत्तो।
-२१२२६६
३८, उट्ठहथ निसीदथ, को प्रत्थो सुपिनेन वो ?
-~२।२२।१
३६ खणातीता हि सोचन्ति ।
-~~२।२२।३
४० अप्पमादेन विज्जा य, अबहे सल्लमत्तनोति ।
-२।२२।४
४१. कच्चि अभिण्हसवासा, नावजानासि पण्डितं ।
-२।२३।१
४२. यथावादी तथाकारी, अहू बुद्धस्स सावको।
-२।२४।१५
४३. कोधं कदरिय्यं जहेय्य भिक्खु ।
-२।२५।४ ४४. अब्रह्मचरियं परिवज्जयेय्य, अगारकासु जलितं व विछ् ।
-२।२६।२१ ४५. कामा ते पठमा सेना, दुतिया अरति वुच्चति । ततिया खुप्पिपासा ते, चतुत्थी तण्हा पवुच्चति ।।
-३।२८।१२ ४६. सुभासितं उत्तममाहु सन्तो।
-३।२६१ ४७. सच्च वे अमता वाचा, एस धम्मो सनन्तनो।
-३।२६।४ ४८. पुण्डरीक यथा वग्गु, तोये न उपलिप्पति । एवं पुञ्चे च पापे च, उभये त्व न लिप्पसि ।।
-३१३२।३८