________________
सूक्ति त्रिवेणी
छियासी २७ सच्चेन कित्ति पप्पोति, ददं मित्तानि गन्थति ।
-११०७
२८. यस्सेते चतुरो धम्मा, सद्धस्स घरमेसिनो।
सच्च धम्मो धिती चागो, स वे पेच्च न सोचति ।।
-१1१०1८
२६ अरोसनेय्यो सो न रोसेति कंचि,
तं वापि धीरा मुनि वेदयन्ति ॥
~१११२।१०
३०. अनन्वय पिय वाच, यो मित्त सु पकुवति ।
अकरोन्त भासमान, परिजानन्ति पण्डिता ।।
-२।१५।२
३१. स वे मित्तो यो परेहि अभेज्जो।
-२।१५।३ ३२ निदरो होति निप्पापो, धम्मपीतिरसं पिवं ।
-२॥१५॥५ ३३ यथा माता पिता भाता, अछे वापि च जातका । गावो नो परमा मित्ता, यासु जायन्ति प्रोसधा ।।
-~२।१९।१३ ___ ३४. तयो रोगा पुरे पासु , इच्छा अनसनं जरा। पसूनं च समारम्भा, अट्ठानवुतिमागमु ॥
-२।१६।२८ ३५ यथा नरो आपगं श्रोतरित्त्वा,
महोदिक सलिल सीघसोत । सो बुरहमानो अनुसोतगामी, किं सो परे सक्खति तारयेतु॥
--२।२०१४ ___३६ विज्ञातसारानि सुभासितानि ।
-२।२१।६