________________
चौरासी
सूक्ति त्रिवेणी
१५ यो चत्तानं समुक्कसे, परं च मवजानति ।
निहीनो सेन मानेन, त जञा वसलो इति ॥
निहा
--१७/१७
१६. न जच्चा वसलो होति, न जच्चा होति ब्राह्मणो ।
कम्मुना वसलो होति, कम्मुना होति ब्राह्मणो ।।
-११७४२७
१७. न च खुद्द समाचरे किञ्चि, येन वि परे उपवदेय्यु।
--१२।३ १८ सव्वे सत्ता भवन्तु सुखितत्ता।
-१८।३ १६. न परो पर निकुव्वेथ, नातिमञ्ब्रेथ कत्थचिनं कञ्चि ।
-१८६ २०. मेत्त च सव्वलोकस्मि, मानस भावये अपरिमाणं।
-१८ २१ सच्चं हवे सादुतरं रसान।
-११०१२ २२ धम्मो सुचिण्णो सुखमावहाति ।
-१।१०।२ २३. पञआजीवि जीवितमाहु सेठें।
-१।१०।२ २४. विरियेन दुक्खं अच्चेति, पचाय परिसुज्झति ।
-१1१०१४ २५. सद्धाय तरती अोध ।
-१।१०।४ २६ पतिरूपकारी धुरवा, उट्ठाता विन्दते धनं ।
-११०१७