________________
सत्तर
सूक्ति त्रिवेणी
३६. अहं करोमी ति न तस्स होति,
परो करोती ति न तस्स होति ।
-६६
३७. दिट्ठीसु सारंम्भकथा, ससारं नातिवत्तति ।
३८. पतन्ति पज्जोतमिवाधिपातका,
दिठे सुते इतिहेके निविट्ठा।
-६९
३९. प्रोभासति ताव सो किमि,
याव न उन्नमते पभङ्करो। स वेरोचनम्हि उग्गते,
हतप्पभो होति नचा पि भासति ॥
-६।१०
४०. विसुक्खा सरिता न सन्दति,
छिन्न वट्ट न वत्तति ।
-७२
४१ किं कयिरा उदपानेन, पापा चे सब्वदासियु ।
--७४
४२. पस्सतो नत्थि किञ्चनं ।
~~७१०
४३. निस्सितस्स चलित, अनिस्सितस्स चलितं नत्थि ।
४४. नतिया असति प्रागतिगति न भवति ।
-८४
४५. ददतो पुनं पवड्ढति ।
सयमतो वेरं न चीयति ।
-८५