________________
अडसठ
मूक्ति त्रिवेणी
२७. सुकरं साधुना साधु, साधु पापेन दुक्करं ।
पापं पापेन सुकरं, पापमरियेहि दुक्करं ॥
२८. परिमुट्ठा पंडिताभासा, वाचागोचरभाणिनो।
याविच्छन्ति मुखायाम, येन नीता न त विदू॥
-शक्ष
२६. सवासेन खो, महाराज, सीलं वेदितव,
त च खो दीधेन अधुना, न इत्तरं । मनसि करोता नो अमनसि करोता, पञ्जवता नो दुपञ्जेन ।
३०. सवोहारेण खो, महाराज, सोचेइय वेदितव्वं ।
-६२
३१. आपदासु खो, महाराज, थामो वेदितव्वो....
-६।२
३२. साकच्छाय खो, महाराज, पञा वेदितव्वा.... ।
-६५२
३३. न वायमेय्य सव्वत्थ, नाञस्स पुरिसो सिया।
नानं निस्साय जीवेय्य, धम्मेन न वरिंग चरे ।।
-६०२
३४. विग्गय्ह नं विवदन्ति, जना एकङ्गदस्सिनो।
-६४
३५. अहङ्कारपसूतायं पजा परकारूपसहिता।