________________
अट्ठावन
सूक्ति त्रिवेणी
४८ अक्कोधेन जिने कोध, असाधु साधुना जिने ।
जिने कदरिय दानेन, सच्चेन अलीकवादिनं ।।
१७।३
४६. मल वण्णास्म कोसज्जं, पमादो रक्खतो मलं ।
-१८७
५०. अविज्जा परमं मलं ।
-१८।६
५१. नत्थि मोहसमो जालं, नत्थि तण्हासमा नदी ।
-१८।१७
५२. सुदस्स वज्जमओस, अत्तनो पन दुद्दसो।
-१८१८
५३. आकासे च पद नत्थि, समणो नत्थि बाहिरे ।
-१८।२१
५४ न तेन पण्डितो होती, यावता बहु भासति ।
खेमी अवेरी अभयो, पण्डितो ति पवुच्चति ।।
-१६।३
५५. न तेन थेरो होति, येनस्स पलितं सिरो।
परिपक्को वयो तस्स, मोघजिण्णो ति बुच्चति । यम्हि सच्चं च धम्मो च, अहिंसा सञ्जमो दमो। स वे वन्तमलो धीगे, थेरो ति पवुच्चति ।।
-१९२६
५६ न मुण्डकेन समणो, अवतो अलिकं भण।
-१६६
५०, न तेन परियो होति, येन पाणानि हिंसति ।
अहिंसा सबपारणान , अरियो ति पवुच्चति ।।
-१६१५
५८. मत्ता सुखपरिच्चागा, पस्से चे विपुलं सुखं ।
चजे मत्ता मुग्वं धीरो, सम्पस्स विपुलं सुख ॥
-२१११