________________
छप्पन
सूक्ति त्रिवेणी
३७ किच्छो मणुस्सपटिलाभो, किच्छं मच्चान जीवितं ।
किच्छं सद्धम्मस्सवन, किच्छो बुद्धानुप्पादो।
-~१४।४
३८. सव्वपापस्स अकरणं, कुसलस्स उपसम्पदा ।
सचित्तपरियोदपनं, एत वुद्धान सासनं ।।
-~१४१५
३६. खन्ति परमं तपो तितिक्खा ।
--१४॥६
४०. न कहापणवस्सेन, तित्ति कामेसु विज्जति ।
-१४॥
४१ जय वेरं पसवति, दुक्ख सेति पराजितो।
उपसन्तो सुख सेति, हित्वा जयपराजय ॥
-१५५
४२ नत्थि रागसमो अग्गि, नत्थि दोससमो कलि ।
-१६
४३. नत्थि सन्ति पर सुखं ।
-१५॥६
४४. जिधच्छा परमा रोगा।
-१७
४५. आरोग्ग परमा लाभा, सन्तुठ्ठि परमं धन ।
विस्सास परमा आती, निव्वानं परम सुखं ।
-१५८
४६. तण्हाय जायती सोको, तण्हाय जायती भय ।
तण्हाय विप्पमुत्तस्स, नत्थि सोको कुतो भय ?
४७ यो वे उप्पतित कोध, रथ भन्त व धारये।
तमह सारथिं व मि, रस्मिग्गाहो इतरो जनो।
--१७१२