________________
चउपन
सूक्ति त्रिवेणी
२५ पाणिम्हि चे वणो नास्स, हरेय्य पाणिना विस ।
नाबरण विसमन्वेति, नत्थि पाप अकुव्वतो।।
-
२६ सुखकामानि भूतानि, यो दण्डेन विहिंसति ।
अत्तनो सुखमेसानो, पेच्च सो न लभते सुख ।।
-१०१३
२७ मा वोच फरुस किंचि, वुत्ता परिवदेय्यु तं ।
-~१०१५
२८. अन्धकारेन प्रोनद्धा, पदीप न गवेस्सथ ।
-११२
२६. मरणत हि जीवित।
११०३
३० अप्पसुता य पुरिसो, बलिवद्दो व जीरति ।
मसानि तस्स वड्दति, पञ्जा तस्स न वड्ढति ।।
-११७
३१. अत्तान चे तथा कयिरा, यथानमनुसासति ।
-१२१३
३२. अत्ताहि अत्तनो नाथो, को हि नाथो परे सिया ?
--१२।४
३३. सुद्धीग्रसुद्धि पच्चत्त , नाचो अनं विसोधये ।
-१२।
३४ उत्तिठे न पमज्जेय्य, धम्म सुचरित चरे ।
धम्मचारी सुखं सेति, अस्मि लोके परम्हि च ॥
-१३२
३५. अन्धभूतो अयं लोको, तनुकेऽथ विपस्सति ।
-१३८
३६. न वे कदरिया देवलोक वजन्ति ।
-१३।११