________________
पचास
मूक्ति त्रिवेणी
६. कतपुचो उभयत्थ मोदति ।
-१११६
७. बहु पि चे सहितं भासमानो,
न तक्करो होति नरो पमत्तो। गोपो व गाव गणय परेस,
न भागवा सामञ्जस्स होति ॥
-१४१६
८. अप्पमादो अमतपदं, पमादो मच्चुनो पदं ।
-२१
६. अप्पमादेन मघवा, देवान सेट्ठत गतो।
-२।१०
१०. चित्तस्स दमथो साधु, चित्त दन्तं सुखावह ।
-३।३
११. न परेस विलोमानि, न परेसं कताकतं ।
अत्तनो व अवक्खेय्य, कतानि अकतानि च ॥
-४७
१२ सीलगन्धो अनुत्तगे।
--४।१२
१३ दीघा जागरतो रत्ति, दीघ सन्तस्स योजन ।
दीघो बालान संसारो, सद्धम्म अविजानतं ।।
-५१
१४ यावजोवम्पि चे बालो, पण्डित पयिरुपासति ।
न सो धम्म विजानाति, दब्बी सूप रस यथा ॥
-५५
१५. मुहुत्तमपि चे विन , पण्डित पयिरुपासति ।
खिप्प धम्म विजानाति, जिव्हा सूपरस यथा ॥