________________
वियालीस
सूक्ति त्रिवेणी
१४ दिन्न होति सुनीहतं ।
-३६२ १५. यो खो, वच्छ, परं दानं ददन्त वारेति
सो तिण्ण अन्तरायकरो होति, तिण्णं पारिपन्थिको। कतमेस तिण्णं? दायकस्स पुजन्तरायकरो होति, पटिग्गाहकानं लाभन्तरायकरो होति, पुबेव खो पनस्स अत्ता खतो च होति उपहतो च ।
-३३६७ १६. धीरो हि अरतिस्सहो।
-४।३१८ १७. गमनेन न पत्तव्बो, लोकस्सन्तो कुदाचन। न च अप्पत्वा लोकन्तं, दुक्खा अत्थि पमोचन।
-४॥५॥६ १८ उभौ च होन्ति दुस्सीला, कदरिया परिभासका। ते होन्ति जानिपतयो छवा सवासमागता ॥
-४॥६॥३ १६. सव्वा ता जिम्ह गच्छन्ति, नेत जिम्ह गते सति ।
-४७१० २०. सब्बं रहें दुक्खं सेति, राजा चे होति अधम्मिको। सव्व रठं सुख सेति, राजा चे होति धम्मिको ।।
-४७११० २१. एकच्चो पुग्गलो दुस्सीलो होति पापधम्मो,
परिसा पिस्स होति दुस्सीला पापधम्मा । एव खो, भिक्खवे, पुग्गलो असुरो होति असुरपरिवारो।
-४।१०१ २२. एकच्चो पुग्गलो सीलवा होति कल्याणधम्मो,
परिसा पिस्स होति सीलवती कल्याणधम्मा। एवं खो, भिक्खवे, पुग्गलो देवो होति, देवपरिवारो।
-४।१०।१