________________
सूक्ति त्रिवेणी
छत्तीस ७४. न सो रज्जति रूपसु, रूपं दिस्वा पटिस्सतो।
विरत्तचित्तो वेदेति, तं च नाझोस तिति ॥ यथास्स पस्सतो रूपं, सेवतो चापि वेदनं । खीयति नोपचीयति, एवं सो चरती सतो॥
-४३५६५
७५. पमुदितस्स पीति जायति,
पीतिमनस्स कायो पस्सम्भति;
पस्सद्धकायो सुखं विहरति ।
---४१३५६७
७६. सुखिनो चित्त समाधीयति,
समाहिते चित्त धम्मा पातुभवन्ति ।
-४॥३५॥९७
७७. यं भिक्खवे, न तुम्हाकं तं पजहथ ।
तं वो पहीन हिताय सुखाय भविस्सति ।।
-४।३।१०१
७८, न चक्खु रूपानं संयोजन, न रूपा चक्खुस्स संयोजनं । यं च तत्थ तदुभयं पटिच्च उपज्जति छन्दरागो तं तत्य सयोजन।
-४॥३५॥२३२ ७६. सद्धाय खो, गहपति, आणं येव परणीततरं।
४|४१८ ८०. यो खो, भिक्खु, रागक्खयो, दोसक्खयो, मोहक्खयो-इन्द वुच्चति अमतं ।
५।४५७ ८१. जराधम्मो योवने, व्याधिधम्मो ग्रारोग्ये, मरण धम्मो जीविते ।
५.४८।४१