________________
चौंतीस
सूक्ति त्रिवेणी
६५ द्वमे, भिक्खवे, बाला । यो च अच्चयं अच्चयतो न पस्सति, यो च अच्चयं देसेतस्स यथाधम्म नप्पटिग्गण्हाति ।
-१।११।२४ ६६. का च, भिक्खवे, सुखस्स उपनिसा ? पस्सद्धी। का च, भिक्खवे, पस्सद्धिया उपनिसा ? पीती।
---२११२।२३
६७. ये तण्ह वड्ढेति ते उपधि वड्ढेति ।
ये उपधि वड्ढेति ते दुक्खं वड्ढेति ॥
-२।१२।६६
६८, संसग्गा वनथो जातो, अससग्गेन छिज्जति ।
-२।१४।१६
६९ अस्सद्धा अस्सद्ध हि सद्धि ससन्दन्ति, समेन्ति,
अहिरिका अहिरिकेहि सद्धि संसन्दन्ति समेन्ति । अप्पस्सुता अप्पस्सुतेहि सद्धि, ससन्दन्ति समेन्ति, कुसीता कुसीतेहिं सद्धि, ससन्दन्ति समेन्ति ॥
-२।१४।१७
७०. यदनिच्च त दुक्ख, यं दुक्ख तदनत्ता।
यदनत्ता तं नेतं मम, नेसोहमस्मि, न मेसो अत्ता॥
-४१३५१
७१. फस्सेन फुट्ठो न सुखेन मज्जे,
दुक्खेन फुट्ठो पि न सम्पवेधे ।
-४३५६४
७२. मनोमय गेहसितं च सन्त्र ।
-४॥३५६४
७३ दिठे दिमत्त भविस्सति, सुते सुतमत्त भविस्सति... विआते विज्ञातमत्त भविस्सति ।
-४॥३५॥९५