________________
बत्तीस
५५ चित्तस्मि वसीभूतम्हि, इद्विपादा सुभाविता ।
५६. फल वे कर्दाल हन्ति, फलं वेलु, फल नलं । सक्का कापुरिसं हन्ति, गन्भो अस्सतरि यथा ।
५६. नेसा सभा यत्थ न सन्ति सन्तो,
संतो न ते ये न वदन्ति धम्मं । रागं च दोस च पहाय मोह,
धम्मं वदन्ता च भवन्ति सन्तो ।
५७. जयं चेवस्स तं होति, या तितिक्खा विजानतो ।
५८. मा जाति पुच्छ, चरणं च पुच्छ । कट्ठाहवे जायति जातवेदो ।
-१1७14
६०. धम्मं भरणे, नाधम्मं,
पियं भरणे, नापियं
सच्चं भरणे, नालिकं ।
६१. भिय्यो बाला पभिज्जेय्यु, नो चस्स पटिसेधको ।
६२ यो हवे बलवा सन्तो, दुब्बलस्स तितिक्खति । तमाहु परमं खन्ति, निच्च खमति दुब्बलो ॥
सूक्ति त्रिवेणी
६३ अवल त बल आहु, यस्स बालबलं बल ।
६४. यादिस वपते बीजं, तादिसं हरते फल ।
-११५१५
- ११६।१२
- १/७/३
-
१७/२२
- ११८१६
-
—१|११|४
- १|१११४
- १।१११४
-१|११|१०