________________
तीस
सूक्ति त्रिवेणी
४३. अत्तान न ददे पोसो, अत्तानं न परिच्चजे।
.
-१९७८
४४. वुट्ठि अलस अनलसंच, माता पुत्त व पोसति ।
-१३११८०
४५. कतकिच्चो हि ब्राह्मणो।
-१९२१५
४६. अरियानं समो मग्गो, अरिया हि विसमे समा ।
-१२।६
४७ कयिरा वे कयिराथेन, दल्हमेन परक्कमे।
सिथिलो हि परिवाजो, भिय्यो पाकिरते रजं ।।
- १।२८
४८. अकत तुक्कट सेय्यो, पच्छा तपति दुक्कट ।
कत च सुकत सेय्यो, य करवा नानुतप्पति ।।
-१२।८
४६ कुसो यथा दुग्गहितो, हत्थमेवानुकतति ।
-१२।८
५० सत च धम्मो न जरं उपेति ।
--१३१३
५१. अत्तान चे पिय जञ्चा , न न पापेन सयुजे ।
५२. उभो पुचच पाप' च, य मच्चो कुरुते इध।
त हि तस्स सक होति, त व पादाय गच्छति ।।
-११३१४
५३ हन्ता लभति हन्तार, जेतार लभते जय।
-१३।१५
५४ इत्थी पि हि एकच्चिया, सेय्या पोस जनाधिप !
-१३।१६