________________
छब्बीस
सूक्ति त्रिवेणी
२१. सद्धा हि दानं बहुधा पसत्थं,
दाना च खो धम्मपद व सेय्यो।
-१२११३३
२२. छन्दजं अघं, छन्दजं दुक्ख,
छन्दविनया अघविनयो, अघविनया दुक्खविनयो।
-१।१।३४
२३. न ते कामा यानि चित्रानि लोके,
सङ्कप्परागो पुरिसस्स कामो।
-१११३४
२४. अच्चय देसयन्तीन, यो चे न पटिगण्हति ।
कोयतरो दोसगरु, स वेरं पटिमुञ्चति ।।
-१११३५
२५. हीनत्थरूपा न पारगमा ते ।
-१।११३८
२६. अन्नदो बलदो होति, वत्थदो होति वण्णदो।
-११११४२
२७. सो च सम्बददो होति, यो ददाति उपस्सय ।
अमतंददो च सो होति, यो धम्ममनुसासनि ॥
-१२११४२
२८. अथ को नाम सो यक्खो, यं अन्नं नाभिनन्दति ।
-१२११४३
२६. पुनानि परलोकास्म, पतिट्ठा होन्ति पाणिनं ।
-~-११११४३
३०. किमु याव जरा साधु, किंसु साधु पतितिं ?
किसु नरानं रतन, किसु चोरेहि दूहर ? सीलं याव जरा साधु, सद्धा साध पतिट्ठिता। पचा नरान रतनं, पुजं चोरेहि दूहर ।।
-१६११५१