________________
अठारह
सूक्ति त्रिवेणी
२६. एकस्स चरितं सेय्यो, नत्थि बाले सहायता।
-३२८१
२७ अतीतं नान्वागमेय्य, नप्पटिकंखे अनागतं ।
यदतीतं पहीनं तं, अप्पत्त च अनागतं ॥
-३।३१।१
२८ अज्जेव किच्चमातप्प, को जचा मरणं सुवे।
-३३१११
२६. अतरमानो व भासेय्य, नो तरमानो।
-३१३६१
३०, तरमानस्स भासतो कायो पि किलमति,
चित्त पि उपहचति, सरो पि उपहचति, कण्ठो पि आतुरीयति, अविसह्र पि होति, अविनेय्य तरमानस्स भासितं ।
--३१३६।२
३१ एसो हि, भिक्खु, परमो अरियो उपशमो,
यदिदं राग-दोस-मोहानं उपशमो।
-३१४०।२
३२. मुनि खो पन, भिक्खु, सन्तो न जायति, . न जीयति, न मीयति ।
-३।४०१२
३३. कम्मं विज्जा च धम्मो च, सील जीवितमुत्तमं ।
एतेन मच्चा सुज्झन्ति, न गोत्तेन धनेन वा ॥
-३।४३३
३४. यं किञ्चि समुदयधम्म सव्व तं निरोधधम्म ।
--३१४७११