________________
आठ
सूक्ति त्रिवेणी
२६. उस्सूरसेय्या परदारसेवा,
वेरप्पसवो च अनत्थता च । पापा च मित्ता सुकदरियता च,
एते छ ठाना पुरिसं धंसयन्ति ।
-३८२
२७. निहीनसेवी न च बुद्धसेवी,
निहीयते कालपक्खे व चन्दो।
-३८.२
२८, न दिवा सोप्पसीलेन, रत्तिमुहानदेस्सिना ।
निच्च मत्तन सोण्डेन, सक्का आवसितु घरं ।
-३८२
२९. अतिसीतं अतिउण्ह, अतिसायमिद अहु । __ इति विस्सट्ठकम्मन्ते, अत्था अच्चेन्ति मारणवे ॥
-- ३२
३०. योध सीतं च उण्हं च, तिरणा भिय्यो न मञ्चति ।
करं पुरिसकिच्चानि, सो सुखं न विहायति ॥
-नार
३१. सम्मुखास्स वण भासति ।
परम्मुखास्स अवण्णं भासति ।
-३८३
३२. उपकारको मित्तो सुहदो वेदितव्बो,
समानसुखदुक्खो सुहदो वेदितव्वो।
-३८।४
३३. पण्डितो सीलसंपन्नो, जलं अग्गी व भासति ।
-३१८।४
३४. भोगे संहरमानस्स, भमरस्स इरीयतो।
भोगा संनिचयं यन्ति, वम्मिकोवुपचीयति ।
--३1८16