________________
छह
१७ 'यं प्रकुसल त अभिनिवज्जेय्यासि, कुसलं तं समादाय वत्तोय्यासि, इदं खो, तात, तरियं चक्कवत्तिवत |
१८. धनानं धने अननुप्पदीयमाने दालिदिय वेपुल्ल मग मासि, दालिदिये वेल्लं गते श्रदिन्नादान वेपुल्लमगमासि ।
२०. पाणातिपातो दिन्नादान, मुसावादो च वुच्चति । परदारगमनं चेव, नप्पससन्ति पण्डिता ॥
२१. छन्दागतिं गच्छन्तो पापकम्मं करोति, दोसागत गच्छन्तो पापकम्मं करोति, मोहात गच्छन्तो पापकम्म करोति, भयागतिं गच्छन्तो पापकम्मं करोति ।
सूक्ति त्रिवेणी
१६ धम्मो व सेट्टो जनेत स्मि, दिट्ठे चेव घम्मे अभिसम्पराय च ।
- ३१४१२
२२. छन्दा दोसा भया मोहा, यो धम्म नातिवत्तति । पूरति यसो तस्स, सुक्कपवखे व चन्दिमा ||
-३।३।१
२३. जूतप्पमादट्ठानानुयोगो भोगान श्रपायमुखं, पापमित्तानुयोगो भोगान अपायमुखं, आलस्यानुयोगो भोगानं अपायमुखं ।
- ३१३१४
-३२६/१
-३/८/२
- ३१८/२
-३शदार
२४. सन्दिदिका घनजानि, कलहप्पवड्ढनो, रोगानं श्रायतनं, अकित्तिसञ्जननी, कोपीननिदसनी पञ्ञाय दुब्बलिकरणी ।
-३१६१२
२५ यो च ग्रत्सु जातेसु, सहायो होति सो सखा ।
- ३दार