________________
चार
सूक्ति त्रिवेणी
७. दुक्खा सापेक्खस्स कालं किरिया, गरहिता च सापेक्खस्स कालं किरिया।
-२१४।१३ ८. सारथीव नेत्तानि गहेत्वा, इन्द्रियाणि रक्खन्ति पण्डिता।
-२।७।१
६. पियाप्पिये सति इस्सामच्छरियं होति,
पियाप्पिये असति इस्सामच्छरिय न होति ।
--२८३
१०. छन्दे सति पियाप्पिय होति,
छन्दे असति पियाप्पियं न होति ।
-२०१३
११. सक्कच्च दानं देथ, सहत्था दानं देथ, चित्तीकतं दानं देथ, अनपविद्ध दान देथ ।
-२।१०५ १२. याव अत्तानं न पस्सति, कोत्थु ताव व्यग्घो त्ति मञ्चति ।
-३१६ १३ लाभ-सक्कार-सिलोकेन अत्तानुक्कंसेति परं वम्भेति, अयं पि खो, निग्रोध, तपस्सिनो उपक्किलेसो होति ।
--३।२।४ १४ तपस्सी अक्कोधनो होति, अनुपनाही।
-३।२।५
१५ तपस्सी अनिस्सुकी होति, अमच्छरी।
-~-३।२।५ १६ अत्तदीपा भिक्खवे विहरथ, अत्तसरणा, अननसरणा।
-३।३।१