________________
सुत्तपिटक : दीघनिकाय को सूक्तियां
१. सीलपरिधोता पञ्चा, पापरिधोतं सीलं ।
यत्थ सीलं तत्थ पञ्चा, यत्थ पञआ तत्थ सीलं।
-११४।४
२. रागरत्ता न दक्खति, तमोखधेन आवुटा।
-२०१६
३. देवतानुकम्पितो पोसो, सदा भद्रानि पस्सती।
-२।३।६
४. अप्पमत्ता सतीमन्तो, सुसीला होथ भिक्खवो !
-२।३।१७
५. वयधम्मा सखारा, अप्पमादेन सम्पादेथा।
-२।३।२३
६. अनिच्चा वत संखारा, उप्पादवयधम्मिनो।
उप्पज्जित्वा निरुज्झन्ति, तेस वपसमो सुखो।
-~२।३।२३
१--भिक्षु जगदीश काश्यप सपादित, नव नालन्दामहाविहार सस्करण ।