________________
दो सौ चौवालीस
सूक्ति त्रिवेणी ६२. जो बहुमुल्लं वत्थु , अप्पमुल्लेण णेव गिण्हेदि । वीसरियं पि न गिण्हदि, लाभे थूये हि तूसे दि ॥
-कातिके० ३३५ ६३. धम्मो वत्थुसहावो।
-कार्तिके० ४७८ ६४. निग्गहिए मरणपसरे, अप्पा परमप्पा हवइ ।
-पाराधनासार २० ६५. मणणरवइए मरणे, मरति सेणाई इन्दियमयाइ ।
-~-आराधना० ६० ६६. सुण्णीकयम्मि चित्त', गुणं अप्पा पयासेइ।
-आराधना० ७४ ६७. सुजणो वि होइ लहुरो, दुज्जणसमेलणाए दोसेण । माला वि मोल्लगरुया, होदि लहू मडयसंसिट्ठा ॥
-भगवती आराधना ३४५ ६८. अकहितस्स वि जह गहवइणो जगविस्सुदो तेजो।
-भग० प्रा० ३६१ ६६. वायाए अकहता सुजणे, चरिदेहि कहियगा होति ।
-भग० प्रा० ३६६ १००. किच्चा परस्स णिदं, जो अप्पारण ठवेदुमिच्छेज्ज । सो इच्छदि आरोग्गं, परम्मि कडुअोसहे पीए॥
-भग० प्रा० ३७१ १०१. दळूण अण्णदोसं, सप्पुरिसो लज्जियो सयं होइ।
-भग० प्रा० ३७२ १०२. सम्मद सणलंभो वर खु तेलोक्कलंभादो।।
-भग० प्रा० ७४२ १०३. गाणं अकुसभूदं मत्तस्स हू चित्तहत्थिस्स ।
-भग० प्रा० ७६०